B 326-32 Camatkāracintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/32
Title: Camatkāracintāmaṇi
Dimensions: 21 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1112
Remarks:
Reel No. B 326-32 Inventory No. 13687
Title Camatkāraciṃtāmaṇi
Author Ṛṣi
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, damaged
Size 21.0 x 10.5 cm
Folios 7
Lines per Folio 13–15
Foliation figures in the lower right hand corner of verso
Place of Deposit NAK
Accession No. 1/1112
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || ||
na cet khecarā sthāpitāḥ kiṃ [ca] cakre
na cet syaṣṭagāḥ sthāpitai grahedraiḥ (!)
(2)abhāvād dhite spaṣṭatā kotra hetuḥ
phalair eva sarve bruve tāni tasmāt || 1 ||
tanustho ravis tuṃgaya(3)ṣṭi(!) vidhatte
manaḥ saṃtape (!) dāradāyādavargāt ||
vapuḥ pīḍyate vātapittena nityaṃ
sa vai paryaṭa(4)n hrāsavṛddhiṃ prayāti || 2 || (fol. 1r1–4)
End
yadā vāha(12)ne pīḍayej †jadureva†
yadā vaikharo kanyake kaṣṭabhājam ||
putur no sukhaṃ karmagaḥ kutur eva
svayaṃ durbhagaḥ śa(13)truṇā pīḍyate ca || 11 ||
śikhīriphagaḥ (!) pādanetre ca pīḍā
svayaṃ(14) rājatulyopy yaṃ sat karoti ||
ripur nāśanaṃ mātulenaina śarma
rujai pīḍyate vasti guhye sadaiva || 12 ||(fol. 7r11–14)
Colophon
|| iti ketubhāvaphalaṃ || ||
iti śrīṛṣiviracite camatkāraciṃtāmaṇau bhāvādhyāyaḥ samāptaḥ || || (fol. 7r15)
Microfilm Details
Reel No. B 326/32
Date of Filming 21-07-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 23-09-2004
Bibliography