B 326-32 Camatkāracintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/32
Title: Camatkāracintāmaṇi
Dimensions: 21 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1112
Remarks:


Reel No. B 326-32 Inventory No. 13687

Title Camatkāraciṃtāmaṇi

Author Ṛṣi

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 21.0 x 10.5 cm

Folios 7

Lines per Folio 13–15

Foliation figures in the lower right hand corner of verso

Place of Deposit NAK

Accession No. 1/1112

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

na cet khecarā sthāpitāḥ kiṃ [ca] cakre

na cet syaṣṭagāḥ sthāpitai grahedraiḥ (!)

(2)abhāvād dhite spaṣṭatā kotra hetuḥ

phalair eva sarve bruve tāni tasmāt || 1 ||

tanustho ravis tuṃgaya(3)ṣṭi(!) vidhatte

manaḥ saṃtape (!) dāradāyādavargāt ||

vapuḥ pīḍyate vātapittena nityaṃ

sa vai paryaṭa(4)n hrāsavṛddhiṃ prayāti || 2 || (fol. 1r1–4)

End

yadā vāha(12)ne pīḍayej †jadureva†

yadā vaikharo kanyake kaṣṭabhājam ||

putur no sukhaṃ karmagaḥ kutur eva

svayaṃ durbhagaḥ śa(13)truṇā pīḍyate ca || 11 ||

śikhīriphagaḥ (!) pādanetre ca pīḍā

svayaṃ(14) rājatulyopy yaṃ sat karoti ||

ripur nāśanaṃ mātulenaina śarma

rujai pīḍyate vasti guhye sadaiva || 12 ||(fol. 7r11–14)

Colophon

|| iti ketubhāvaphalaṃ || ||

iti śrīṛṣiviracite camatkāraciṃtāmaṇau bhāvādhyāyaḥ samāptaḥ || || (fol. 7r15)

Microfilm Details

Reel No. B 326/32

Date of Filming 21-07-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 23-09-2004

Bibliography